अस्य वर्षस्य पुरी रथयात्रा सर्वोच्चन्यायालयेन अवष्ठम्भिता

नवदिल्ली- कोविड् व्यापनस्य साहचर्ये पुरी जगन्नाथमन्दिरे सम्पत्स्यमाना रथयात्रा सर्वोच्चन्यायालयेन अवष्ठम्भिता। जूण् २३ दिनाङ्के रथयात्रा निश्चिता आसीत्। यदि रथयात्राम् अनुमिनोति तर्हि जगन्नाथः कुप्यते इति मुख्यन्यायाधीशः एस्.ए. बोब्डे वर्यः अभिप्रैति स्म।
रथयात्रामनुबन्ध्य विंशति दिनानि यावत् विशेषकार्यक्रमाः वर्तन्ते। मन्दिरान्तर्भागे धार्मिककार्यक्रमम् आयोजयितुम् अनुमतिः दातव्या इति सोलिसिट्टर् जनरल् तुषार् मेत्ता वर्यः प्रार्थयत्। परं धर्मसम्बन्धिनि कार्यक्रमे किं भवेत् इति नूनं ज्ञायते इति मुख्यन्यायाधीशः अवदत्।

     ओडीषायाः इतरभागेष्वपि रथयात्रां स्थगयितुं न्यायालयः ओडीषासर्वकारं निरदिशत्।

Leave a Reply

Your email address will not be published. Required fields are marked *