केरलेषु अद्य प्रभृति नूतना शिक्षारीतिः, कक्ष्याध्ययनस्य स्थाने गृहे स्थित्वा सद्यस्कसेवाद्वारा अध्ययनम्।

तिरुवनन्तपुरम्- कोविड् प्रतिरोधाय सम्पर्कराहित्यस्य भूमिकायां केरलेषु छात्राणाम् अध्ययनं गृहे एव सञ्चालयितुम् उद्यमः पुरो गच्छति। परम्परागतरीत्या अध्यापनं विदधन्ति स्थापनानि नूतनाध्यापनरीतिं परीक्षितुं निर्बद्धानि सन्ति।

     सद्यस्कसेवाद्वारा अध्ययनं यद्यपि प्राथमिक-माध्यमिककक्ष्यासु पूर्णविजयप्रदं न भवति तथापि सन्निग्धे अस्मिन् कालघट्टे मगर्गान्तरं नास्तीति अधुना सद्यस्कपठनं संगतं वर्तते। सद्यस्कसेवा पठनं कक्ष्यापठनं च संयोज्य एकां सङ्कररीतिमायोजयितुं निदानमपि भवति अयं सन्नाहः।

     केरलसर्वकारस्य कैट् इति सूचना-तान्त्रिकविद्या संस्थायाः नेतृत्वे विक्टेर्स् इति नालिकाद्वारा पृथक् समयसारिणीमनुसृत्य प्रथमतः द्वादशपर्यन्तं कक्ष्यायाः छात्राः गृहे एव तेषां अध्ययनं प्रारभन्ते। भारते इदम्प्रथमतया एषा रीतिः केरलेष्वेव आयोज्यते इति विशेषता अप्यस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *