PRASNOTHARAM (भागः १३४) – 06-06-2020

EPISODE – 134

 

प्रश्नोत्तरम्।

 

 

 

 

  1. प्रद्युम्नः कस्य पुत्रः भवति ? (क) श्रीकृष्णस्य  (ख) बलरामस्य  (ग) ययातेः
  2.  ——– मुनिः परीक्षित्त् महाराजं शशाप । (क) शमीक  (ख) शृङ्गी (ग) अगस्त्य
  3. परीक्षित्त् महाराजस्य अन्त्यं केन सर्पेण अभवत् ? (क) तक्षकेन   (ख) वासुकिना  (ग) कृष्णचूडेन
  4. शकुन्तला दुष्यन्तयोः कथा कस्मिन् पुराणे वर्तते ? (क) नारद (ख) वायु (ग) पद्म
  5. विष्णुपुराणस्य श्रोता कः ? (क) मैत्रेयः  (ख) याज्ञवल्क्यः  (ग) परीक्षित्
  6. विष्णुपुराणस्य वक्ता कः ? (क) व्यासः  (ख) पराशरः (ग) शुकः
  7. व्याकरणं,शास्त्रम् , आयुर्वेदः,ज्योतिषम् इत्यादयः कस्मिन् पुराणे विद्यन्ते ? (क) भागवत (ख) अग्नि  (ग) ब्रह्म
  8. आदित्यहृदयस्तोत्रं कस्मिन् पुराणे भवति ? (क) भविष्य  (ख) भागवत  (ग) कूर्म
  9. पुराणेषु बृहत्तमं पुराणं किम् ? (क) भागवत (ख) स्कन्ध  (ग) पद्म
  10. स्कन्ध पुराणे कति श्लोकाः सन्ति ? (क) ८१००० (ख) ८२००० (ग) ८३०००

ഈയാഴ്ചയിലെ വിജയി

RAMGOPAL V M

“അഭിനന്ദനങ്ങള്‍”

 

 

Last date: 06-06-2020

One Response to PRASNOTHARAM (भागः १३४) – 06-06-2020

  1. Ramgopal V M says:

    १. श्रीकृष्णस्य
    २. शृङ्गी
    ३. तक्षकेन
    ४. पद्म
    ५. मैत्रेयः
    ६. पराशरः
    ७. अग्निः
    ८. भविष्य
    ९. स्कन्ध
    १०. ८१०००

Leave a Reply

Your email address will not be published. Required fields are marked *