चन्द्रमण्डले कुजमण्डले च मानवं प्रेषयितुं नासा सन्नह्यति। अनुसन्धानार्थं जनान् मार्गयति

वाषिङ्टण्- चन्द्रे कुजे च अनुसन्धानं कर्तुं नासा जनान् मार्गयति। अष्टमासावधिकम् एकान्ते वासयन्नेव नासा एतेषु अनुसन्धानं करोति। रष्यायां सज्जीकृते एकान्तवासकेन्द्रे अष्टमासं वासयन्नेव पठनं करोति।

मोस्को नगरे सज्जीक्रियमाणे एकान्तवासकेन्द्रे कुजग्रहसमानं साहचर्यं सज्जीकरिष्यति। अपि च विविधेभ्यः राष्ट्रेभ्यः अागतानेवात्र प्रवेशयति।

आङ्गल-रष्यन् भाषासु प्रवीणाः ३० – ५५ वयःपरिमिताः एं.एस्.सी. पि.एच्.डी. बिरुदधारिण एव योग्याः भवन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *