मालद्वीपात् प्रवासिभारतीयैः सह जलयानं कोच्चिं प्रति प्रस्थितम्।

कोच्ची- भारतीयनौसेनायाः पोतः प्रवासिभारतीयैः सह कोच्चीं प्रस्थितः। शुक्रवासरे रात्रौ प्रस्थिते ऐ.एन्.एस्. जलाश्व नामके पोते ६९८ यात्रिकाः सन्ति। महानौकेयं रविवासरे कोच्चीं प्राप्स्यति।

समुद्रमार्गेण प्रवासिनः आनेतुं भारतीय नौसेनायाः ओप्परेशन् समुद्रसेतुः इत्यभियानस्य भागत्वेनैव अयमुद्यमः। यात्रिकेषु १०३ स्त्रियः सन्ति। तासु च १९ अन्तर्वत्न्यः अपि सन्ति। ऊनदशवयसः १४ बालाश्च संघे अन्तर्भवन्ति। परिशोधनां विधायैव ते यानमारूढाः।

मालद्वीपस्थे भारतीयस्थानपतिकार्यालये जालद्वारा पञ्जीकृत्य आजिगमिषूणाम् अनुसूची सम्पादिता। ऐ.एन्.एस्. मगर् नामिका महानौकापि प्रवासिनः प्रत्यानेतुं मालद्वीपं प्राप्ता।

Leave a Reply

Your email address will not be published. Required fields are marked *