वातकपरिश्रवः-मृतानां परिवारेभ्यः एककोटिरूप्यकाणां साहाय्यम् आन्ध्रासर्वकारेण विहितम्।

हैदराबाद्- विशाखपट्टणस्थे रासयन्त्रागारे सञ्जातेन विषवातकपरिश्रवेण ११ जनाः मृताः, बहवः चिकित्सालयं च नीताः। मृतानां परिवारेभ्यः आन्ध्रा मुख्यमन्त्री जगन्मोहन् रेड्डी वर्यः एककोटिपरिमितम् आर्थिकसाहाय्यम् उदघोषयत्।

गुरुतरेण अस्वास्थ्येन तीव्रपरिचरणविभागे चिकित्सायां स्थितेभ्यः १० लक्षं रूप्यकाणि,द्वित्रदिनपर्यन्तं चिकित्सामनुवर्तमानेभ्यः एकलक्षरूप्यकाणि, प्राथमिकचिकित्सां समाप्य गृहं गतेभ्यः २५००० रूप्यकाणि च प्राख्यापयत्।

वातकपरिश्रवं संजातं यन्त्रागारं परितःस्थितेभ्यः परिवारेभ्यः १०००० रूप्यकाणि गोविनष्टेभ्यः २०००० रूप्यकाणि च समाश्वासरूपेण दास्यति। वातकपरिश्रवम् अन्वेष्टुं विशेष मुख्यसचिवस्य नेतृत्वे समितिः रूपवत्कृता इत्यपि मुख्यमन्त्री अवदत्। यन्त्रागारस्य समीपेभ्यः ग्रामेभ्य जनान् निष्कास्य अन्यत्र वासयामास।

Leave a Reply

Your email address will not be published. Required fields are marked *