प्रतिनिवर्तुमिच्छूनां प्रवासिनां कृते पञ्जीकरणम् आरब्धम्।

तिरुवनन्तपुरम्- कोरोणा विषाणुव्यापनस्य भूमिकायां विदेशेषु संलग्नान् प्रवासीन् तेषामिच्छानुसारं केरलान् प्रापयितुंकेरलीयप्रवासिकार्यसमित्या(नोर्का)पञ्जीकरणमारब्धम्। अन्तर्वत्न्यः कोरोणाभिन्नैः आमयैः पीडिताः अन्ताराष्ट्र-सन्दर्शकावस्थानानुमतेः(विसा) कालपरिधिमतीताः तत्कालीनानुमत्या गत्वा तत्र स्थगिताः इतररीत्या क्लेशमनुभूयमानाश्च प्रामुख्यमर्हन्ति।

प्रथमं पञ्जीकृतानां प्रामुख्यं नास्तीत्यतः सम्मर्दस्यावश्यकता नास्तीती नोर्का रूट्स् अधिकारिभिः निगदितम्।

सर्वकारः पूर्वमेव प्रमुख्यानुसूचिकां प्राकाशयत्। मार्गरेखां च अदात्। तदनुसृत्य सन्दर्शकविसया गत्वा तत्र स्थगितानां प्रथमं प्रामुख्यमस्ति। ततः स्थविराः अन्तर्वत्न्यः रोगपीडिताः इति क्रमेण प्रामुख्यं दीयते।

प्रतिनिविवृक्षवः प्रथमं नोर्का रूट्स् इत्यस्य जालपुटे पञ्जीकरणं नर्वर्तेरन्। अपि च कोविड् रेगं नास्तीति प्रमाणपत्पमपि दद्युः।

Leave a Reply

Your email address will not be published. Required fields are marked *