आगामिनि अध्ययनवर्षे विद्यालयेषु छात्राणां शिक्षकाणां च कृते मुखावरणम् अवश्यं कारयति।

तिरुवनन्तपुरम्- आगामिनि वर्षे विद्यालयेषु छात्राः अध्यापकाश्च मुखावरणम् अवश्यम् धरेयुः। तथा अवशिष्टपरीक्षासञ्चालनावसरे परीक्षार्थिनः परीक्षकाश्च एनं नियमम् अनुसरेयुः।

एतदर्थं समग्रशिक्षा केरला इति अभियानेन ५० लक्षं मुखावरणानि निर्मीयन्ते। राज्ये ४५ लक्षं छात्राः सार्वजनीनविद्यालयेषु पठन्ति। प्रक्षाल्य अणुविमुक्तं च कृत्वा पुनरुपयोगाय योग्यानि कार्पासवस्त्रनिर्मितानि मुखावरणानि एवं विद्यालयेषु वितरीतुं यतते।

समाने माने विविधेषु वर्णेषु एव कार्पासमुखावरणानि निर्मीयन्ते। मेय्-१५ दिनाङ्काभ्यन्तरे एतानि विद्यालयेषु प्रापणीयानि। एतदर्थं व्ययः गणवस्तवितरणार्थम् आयोजिते शीर्षके समीकर्तुं शक्यते। सामाजिकानां सेवनमपि अत्र यथायोग्यम् उपयोक्तुं शक्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *