कोविड् प्रतिरोधः – एप्रिल् पञ्चमे तिथौ रात्रौ नववादने ह्रस्वदीपान् प्रज्वालयन्तु। प्रथानमन्त्री जनान् प्रति।

नवदिल्ली- राष्ट्रे घोषितेन पूर्णपिधानेन सहकृतान् सर्वान् जनान् स्वकीयां कृतज्ञताम् आवेदयत् प्रधानमन्त्री नरेन्द्रमोदीवर्यः। पिधाने अनुवर्तमानान् राष्ट्रियान् अभिसम्बोधयन् भाषमाण  आसीत् प्रधानमन्त्री। सर्वे जनाः अनुशासनं पालितवन्तः। राष्ट्रम् एकीभूय कोविड् प्रतिरोधार्थं यतते। बहूनि राष्ट्राणि भारतं आदर्शत्वेन पश्यन्ति।

     एकाकी सन् कथं रोदं प्रतिरोधयति इति सर्वेषाम् आश्ङ्का अस्ति। अस्मिन् विषये कोपि एकाकी नास्ति। 130 कोटि परिमिताः जनाः एकीभूय अस्मिन्नाहवे सन्ति। एप्रिल् पञ्चमे दिने रात्रौ नववादने गृहाणि पुरतः ह्रस्वदीपं, करदीपं मोबैल् प्रकाशं वा प्रज्वाल्य सर्वैः स्थातव्यम्। प्रकाशममुं 130 कोटिजनानां शक्तिरूपेण पश्यन्तु। एतस्मिन्नन्तरे न कोपि बहिर्गच्छेत् सम्भूय न तिष्ठेच्च इत्यपि प्रधानमन्त्री अवदत्। पूर्णपिधानं कदा अवसीयते इति तेन नोक्तम्।

Leave a Reply

Your email address will not be published. Required fields are marked *