राज्य-शैक्षिकानुसन्धान-प्रशिक्षण-परिषद् रजतजयन्तीसमारोहः मार्च् पञ्चमे दिनाङ्के आरभ्स्यते।

तिरुवनन्तपुरम्- केरलेषु विद्यालयीयशिक्षायाः सारथिभुता राज्य-शैक्षिकानुसन्धान-प्रशिक्षण-परिषद् इति संस्था रजतजयन्तीसमारेहाय सन्नह्यति। एकवर्षपरिमितः समारोहः मार्च् मासस्य पञ्चमे दिनाङ्के समारभ्स्यते इति संस्थायाः निदेशकः डो. जे. प्रसाद् वर्यः वार्ताहरसम्मेलने व्याहरत्।

पाठ्यपद्धतिः पाठ्यपुस्तकानि, पठनोपकरणानि, अध्यापकसाहाय्यसामग्र्यश्च अनया संस्थया समायोज्य शिक्षामण्डलस्य प्रबलीकरणाय अनवरतं यतमाना विद्यते। अपि च अध्यापकप्रशिक्षणं, अनुस्यूतशिक्षणं, अनौपचारिकशिक्षणं च स्वकीयं दायित्वमेवेति बुद्ध्या प्रवर्तमाना संस्था राष्ट्रे सविशेषश्रद्धामावहति। केरलीयशिक्षामण्डलस्य अक्कादमिककेन्द्रमपि वर्तके एस्.सी.इ.आर्.टी. संस्था।

रजतजयन्तीमभिलक्ष्य अस्याः संस्थायाः इतिहासं प्रवर्तनानि च विवृण्वन् कश्चन प्रलेखः सज्जीक्रियते। विद्यालयेषु आयोजितानां नूतनमातृकाप्रवर्तनानां प्रदर्शनमपि समायोक्ष्यते।

रजतजयन्तीसमारोहस्य उद्घाटनं गुरुवासरे सायं ३.३० वादने केरलीय शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः निर्वक्ष्यते। तदानीं शिक्षकपरिवर्तनवर्गस्य उद्घाटनं मन्त्री कटकंपल्लि सुरेन्द्रन् वर्यः निर्वक्ष्यति। पुस्तकानां प्रकाशनं नगरपालः के. श्रीकुमार् वर्यश्च निर्वक्ष्यति इति निदेशकः असूचयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *