जनाश्च बहुदुःखिताः (भागः ११९) – 22-02-2020

EPISODE – 119

नूतना समस्या – 

“जनाश्च बहुदुःखिताः”

ഒന്നാംസ്ഥാനം

നിത്യോപയോഗവസ്തൂനാം
മൂല്യാധിക്യേന ജീവിതം
കഷ്ടാത് കഷ്ടതരം ജാതം
ജനാശ്ച ബഹുദുഃഖിതാഃ.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

8 Responses to जनाश्च बहुदुःखिताः (भागः ११९) – 22-02-2020

  1. BHASKARAN NK says:

    ഒന്നാംസ്ഥാനം

    നിത്യോപയോഗവസ്തൂനാം
    മൂല്യാധിക്യേന ജീവിതം
    കഷ്ടാത് കഷ്ടതരം ജാതം
    ജനാശ്ച ബഹുദുഃഖിതാഃ.

  2. BHASKARAN NK says:

    1
    കൊറോണാ നാമ രോഗസ്യ
    പ്രതിരോധകമൗഷധം
    ജ്ഞാത്വാ കുത്രാപി നാസ്തീതി
    ജനാശ്ച ബഹുദുഃഖിതാഃ

  3. लीना इम्मानुवेल् says:

    सुरम्यं संस्कृतं तस्य
    पठितारश्च दुर्लभाः।
    पश्यन्तो दुर्दशां हन्त
    जनाश्च बहुदुःखिताः।।

  4. नारायणन् नम्पूतिरिः says:

    രണ്ടാംസ്ഥാനം

    वनानि हा परित्यज्य
    हिंस्राः ग्राममुपागताः।
    ग्रामीणाः शान्तिमिच्छन्तः
    जनाश्च बहुदुःखिताः।।

  5. रामचन्द्रः। says:

    धर्मिष्ठो गुणवान् रामो
    राज्यादस्माद्बहिर्गतः।
    पश्यन्तो दुर्दशां तस्य
    जनाश्च बहुदुःखिताः।।

  6. विजयन् वि पट्टाम्बि says:

    संस्कृतस्य प्रसाराय
    नववाणी सुसज्जिता।
    अज्ञात्वा तन्महिमानं
    जनाश्च बहुदुःखिताः।।

  7. विजयन् वि पट्टाम्बि says:

    മൂന്നാംസ്ഥാനം

    पाचकवातकस्यास्य
    मूल्यं हा बहुवर्धितम्।
    समाजे वर्तमानास्ते
    जनाश्च बहुदुःखिताः।।

  8. विजयन् वि पट्टाम्बि says:

    शासकाः मदभूयिष्ठाः
    कार्याकार्याविवेकिनः।
    शासनक्लेशपूर्णत्वात्
    जनाश्च बहुदुःखिताः।।

Leave a Reply

Your email address will not be published. Required fields are marked *