PRASNOTHARAM (भागः ११९) – 22-02-2020

EPISODE – 119

 

प्रश्नोत्तरम्।

 

 

 

  1. अभिज्ञानशाकुन्तले प्रधानरसः कः ? (क) बीभत्सः  (ख) शृङ्गारः  (ग) शान्तः
  2. “लीलावती ” इति ग्रन्थः केन विषयेण सम्बद्धः  ? (क) गणितम्   (ख) वेदान्तः  (ग) साहित्यम्
  3. विश्वपुस्तकदिनं कस्य जन्मदिनं भवति ? (क) कालिदासस्य  (ख) माक्स्मुल्लरस्य  (ग) विल्यं षेक्स्पियरस्य
  4. कालटी श्रीशङ्कराचार्य संस्कृतसर्वकलाशालायाः ध्येयवाक्यं किम् ? (क) कर्मणि व्यज्यते प्रज्ञा (ख) ज्ञानादेव तु कैवल्यम् (ग) निर्माय कर्मणा श्रीः
  5. “करोषि ” इत्यत्र लकारः कः ?  (क) लट्  (ख) लिट्  (ग) लुट्
  6. केन्द्रसाहित्य अक्कादम्या पुरस्कृतः प्रथमः केरलीयः कः ?  (क) वैलोप्पिल्ली  (ख) एम् टी वासुदेवन् नायर्  (ग) आर् नारायणपणिक्कर्
  7. “भाग्यनगरम् ” इति प्रसिद्धः  देशः  कः ? (क) काशी  (ख) हैदराबाद्  (ग) कोल्क्कत्ता
  8. केरलेषु “अक्षयपद्धतिः” प्रथमतया आरब्धा जिल्ला का ? (क) मलप्पुरम्   (ख) तृश्शूर्  (ग) एरणाकुलम्
  9. भूतकालार्थं प्रयुज्यमानः लकारः कः ? (क) लट्  (ख) लोट्  (ग) लिट्
  10. गिरिप्रभाषणं केन कृतम् ? (क) येशुदेवेन  (ख) जेसफेन  (ग) मत्तायिना

ശരിയുത്തരങ്ങള്‍:

1.ശൃംഗാര:
2.ഗണിതം
3.വില്യം ഷേക്സ്പിയറസ്യ
4.ജ്ഞാനദേവ തു കൈവല്യം.
5.ലട്
6.ആര്‍. നാരായണപ്പണിക്കര്‍
7.ഹൈദരാബാദ്
8.മലപ്പുറം
9.ലിട്
10.യേശുദേവേന

ഈയാഴ്ചയിലെ വിജയി

Divyachithran N V

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Divyachithran N. V
  • Leela Namboothiri
  • Girish Vasudevan
  • Mini Vincent
  • Gadha Melattoor

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

Leave a Reply

Your email address will not be published. Required fields are marked *