नववाण्याः दशवार्षिकसमारोहः सुसम्पन्नः।

इरिङ्ङालक्कुटा- इरिङ्ङालक्कुट विद्याभ्यासमण्डलस्य संस्कृतम् अक्कादमिकसमित्या समायोजितः नववाण्याः दशवार्षिकसमारोहः तथा संस्कृत-ह्रस्वचलच्चित्रोत्सवश्च इरिङ्ङालक्कुटा एं सी पी समारोहसौधे पृथक् आयोजितायां वेदिकायां सुसम्पन्नः अभवत्। केरलविधानसभायाः भूतपूर्वसदस्यः तोमस् उण्णियाटन् वर्यः समारोहं समुदघाटयत्। शिक्षा उपनिदेशिका श्रीमती गीता आध्यक्ष्यं निरवहत्। मण्डलशिक्षाधिकारिणी जयश्रीवर्या स्वागतभाषणं व्यदधात्।

डो. पी. नारायणन् नम्पूतिरी, डो. टी.डी. सुनीतीदेवी एन्. के. रामचन्द्रन्, विजयन् वी. पट्टाम्बी, एन् भास्करन्, सी.वी. जोस् इत्येते विद्वांसः सदसि समादृताः। ए.इ.ओ. अब्दुल् रसाख्, श्रीमति प्रणित प्रसाद् च आशंसामर्पयामासतुः।

उद्घाटनानन्तरं ह्रस्वचलचित्राणां प्रदर्शनमभवत्। षट् चलच्चित्राणि प्रादर्शयत्।

मध्याह्नादूर्ध्वं द्विवादने पुरस्कारसमर्पणसमारोहः आसीत्। उत्कृष्टानि त्रीणि चलच्चित्राणि, उत्कृष्टः निदेशकः, पटकथाकारः, प्रकृष्टः नटः, नटी, पृथक् जूरीपुरस्काराः वितीर्णाः।

पुरस्कारदानवेदिका चलच्चित्रप्रवर्तकैः नटैः सांस्कृतिकव्यक्तिभिश्च समाकलिता आसीत्।
विश्वे प्रप्रथममेव संस्कृते ह्रस्वचलच्चित्रोत्सवः एवं समायेजिताः।

One Response to नववाण्याः दशवार्षिकसमारोहः सुसम्पन्नः।

  1. sujatha says:

    Good effort and thanks to the team.

Leave a Reply

Your email address will not be published. Required fields are marked *