एकोपि कोरोणा विषाणुना बाधितः, इतोप्यधिकं द्रष्टुं साध्यता इति स्वास्थ्यमन्त्री।

तिरुवनन्तपुरम्- वुहानात् प्रतिनिवृत्तस्य एकस्य छात्रस्यापि कोरोणा विषाणुबाधा। कासरगोड् मण्डलीयस्य छात्रस्य कोरोणबाधा स्थिरीकृतेति स्वास्थ्यमन्त्री के.के. शैलजावर्या अवदत्। काञ्ञङ्ङाट् जिल्ला चिकित्सालये प्रवेशितस्य तस्य स्वास्थ्यव्यवस्था तृप्तिकरेति आवेदयति। अधुना चिकित्सालयं प्रविष्टेषु कस्यचिदपि स्वास्थ्यविषये आश्ङ्का नास्तीति मन्त्री अवदत्। विधानसभायां स्वास्थ्यमन्त्री पृथक् प्रस्तावनायां न्यगादीत्।

रविवासरपर्यन्तं १०४ रक्तमातृकां परीक्षितेषु तृशूर् आलप्पुषा मण्डलस्थयोः द्वयोः एव विषाणुबाधा स्थिरीकृता। एतावत्पर्यन्तं केरलराज्ये त्रयाणामेव विषाणुबाधा स्थिरीकृता।

रेगबाधितानां संख्या इतोप्यधिकतरं भवितुं साध्यता अस्ति। विमानपत्तनेषु नौनिस्थानेषु च सूक्ष्मता परिशोधना च शक्ततया विहिता। सर्वैः एतद्विषये जागरूकैः भाव्यम् इति स्वास्थ्यमन्त्री अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *