PRASNOTHARAM (भागः ११७) – 08-02-2020

 

प्रश्नोत्तरम्।

 

 

 

 

  1. केरलीय सञ्चारसाहित्ये प्रातःस्मरणीयः कः ? (क) एम् के रामचन्द्रन्  (ख) एम् पी वीरेन्द्रकुमारः  (ग) एस् के पोट्टेक्काट्
  2. नीतिशतकस्य कर्ता कः ? (क) भर्तृहरिः  (ख) चाणक्यः  (ग) कालिदासः 
  3. कूटियाट्टस्य आट्टप्रकारप्रतिपादकः ग्रन्थः कः ? (क) कादम्बरी (ख) आश्चर्यचूडामणिः (ग) मुद्राराक्षसम् 
  4. “भूयः” इति पदस्य अर्थः कः ? (क) सत्वरम् (ख) वृथा (ग) मुहुः
  5. “मनुष्याणाम् मनुष्यत्वम् जातिर्गोत्वम् गवां यथा” कस्य वचनमिदम् ? (क) श्रीनारायणगुरोः  (ख)श्रीशङ्कराचार्यस्य (ग) विवेकानन्दस्य
  6. भारतीयवायुसेनादिनं कस्मिन् दिनाङ्के आचर्यते ? (क) ओक्टोबर् ६  (ख) ओक्टोबर् ७  (ग) ओक्टोबर् ८
  7. गच्छ तात! यथा सुखम्।अस्मिन् वाक्ये कर्ता कः ? (क) अहम् (ख) त्वम् (ग) सः
  8. “अष्टादशाधिकैकोनविंशतिशतम् ” इत्यस्य संख्यारूपम् ? (क) १९१८  (ख) १९१९ (ग) १९१७
  9. “मृच्छकटिकम् “कस्मिन् रूपकविभागे अन्तर्भवति ? (क)  व्यायोगे  (ख) प्रकरणे (ग) ईहामृगे
  10. मूषिकवंशस्य स्थापकः कः ? (क) उतुलः  (ख) वलभः  ग)रामघटमूषिकः

ശരിയുത്തരങ്ങള്‍:

  1. एस्. के. पोट्टक्काट्ट्
  2. भर्तृहरिः
  3. आश्चर्यचूडामणिः
  4. मुहुः
  5. श्रीनारायणगुरोः
  6. ओक्टोबर् ८
  7. त्वम्
  8. १९१८
  9. प्रकरणे
  10. रामघटमूषिकः

ഈയാഴ്ചയിലെ വിജയി

VISMAYA K (8 ശരിയുത്തരങ്ങള്‍)

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

8 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • VISMAYA K
  • Sreesha Vinod
  • Dawn Jose
  • Adidev C S
  • Gouri T P

“അഭിനന്ദനങ്ങള്‍”

 

Leave a Reply

Your email address will not be published. Required fields are marked *