प्रथमं मातृभूमि-बुक्क् आफ् द इयर् पुरस्कारं विनोद् कुमार् शुक्लाय समार्पयत्।

तिरुवनन्तपुरम्- भारते प्रादेशिकभाषालेखकाय मातृभूमेः प्रथमं बुक्क् आफ् द इयर् पुरस्कारं ददाति इत्येतेन मातृभूमिरिति संस्थायाः प्रकाशकत्वम् अङ्गीकृतमिति मातृभूमेः सहकारिप्रबन्धननिदेशकः एं वी श्रेयांस् कुमार् वर्यः अवोचत्। मातृभूमेः पुरस्कारदानवेदिकायाम् आध्यक्ष्यं निर्वहन् भाषमाण आसीदयम्।

भारतीये साहित्ये उत्कृष्टरचनायाः आदरणस्य भागत्वेनैव मातृभूमि अक्षरपुरस्कारस्य अस्मात् तृतीयसत्रादारभ्य अयं पुरस्कारः आयोजितः। भारतीयसाहित्यमण्डलस्थानाम् आगोलप्रकाशकानाम् आकर्षणमपि अनेन पुरस्कारेण उद्दिश्यते। अक्षरोत्सवे जनानां सान्निध्यम् अतीव सन्तोषास्पदं भवति।

बुक्कर् पुरस्कारस्य निर्णायकसमित्यध्यक्षा मारगरट् बस्बी वर्या पुरस्कारं समार्पयत्। विनोद् कुमार् शक्लावर्यस्य ब्लू ईस् ब्लू इति ह्रस्वकथासमाहारस्य आङ्गलपरिभाषा एव पुरस्काराय अर्हा अभवत्। पञ्च लक्षं रूप्यकाणि शिल्पं च पुरस्कारे अन्तर्भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *