PRASNOTHARAM (भागः ११४) – 18-01-2020

EPISODE – 114

 

प्रश्नोत्तरम्।

 

 

  1. सः गृहं ——। (क) गतवाऩ्  (ख) गतवती  (ग) गतवत्
  2. बालकौ पाठं ——–। (क) पठितवान्  (ख) पठितवन्तः  (ग) पठितवन्तौ
  3. अहं विदेशं ——–। (क) गतवन्तौ  (ख) गतवान्  (ग) गतवन्तः
  4. आवां चित्रं ——-।(क) दृष्टवन्तौ  (ख) दृष्टवान्  (ग)  दृष्टवन्तः
  5. वयं मधुरं ——-। (क) खादितवान्  (ख) खादितवन्तः (ग) खादितवन्तौ
  6. ——– चित्रं दृष्टवती ।(क) सः  (ख) तौ  (ग) सा
  7. ——–संस्कृतं  लिखितवन्तः । (क) ते   (ख) तौ  (ग) सः
  8. ——–सायंकाले पठितवन्तौ ।(क) अहं    (ख) आवां  (ग) वयं
  9. ——– नृत्तं कृतवत्यौ । (क) बालिका  (ख) बालिके  (ग) बालिकाः
  10. ——–जलं पीतवन्तः । (क) त्वं    (ख) युवां  (ग) यूयं

ഈയാഴ്ചയിലെ വിജയി

PARVATHI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • PARVATHI
  • Rajani M
  • Greeshma Francis
  • Mahesh Krishna Tejaswi
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM (भागः ११४) – 18-01-2020

  1. Parvathi says:

    1.गतवाऩ्
    2.पठितवन्तौ
    3.गतवान्
    4.दृष्टवन्तौ
    5.खादितवन्तः
    6.सा
    7. ते
    8.आवां
    9.बालिके
    10.यूयं

Leave a Reply

Your email address will not be published. Required fields are marked *