२०१९ वर्षस्य प्रलयः, केरलराज्यस्य केन्द्रसाहाय्य नास्ति। सप्तभ्यः राज्येभ्यः ५९०८.५६ कोटिरूप्यकाणि विहितानि।

नवदिल्ली – २०१९ वर्षस्य प्रलयमनुबन्ध्य केरलराज्यस्य केन्द्रसाहाय्यं नानुमितम्। केरलादृते सप्तभ्यः राज्येभ्यः राष्ट्रीयदुरन्दनिवारणनिधेः ५९०८.५६ कोटि रूप्यकाणि प्रदातुं गृहमन्त्रिणः अमित् षा वर्यस्य आध्यक्षे आयोजितम् उन्नततलाधिवेशनं निरणयत्। असं, हिमाचलप्रदेशः, कर्णाटका, मध्यप्रदेशः, महाराष्ट्र, त्रिपुर, उत्तरप्रदेशः इत्येतेभ्यः राज्येभ्यः एव केन्द्रसाहाय्यं प्रदत्तम्।

     प्रलयः, मृत्पातः, मेघविस्फोटनम् इत्येते आपतितं दुरितं प्रतिरोद्धुमेव सप्तभ्यः राज्येभ्यः केन्द्रसाहाय्यमदात्। २०१९ प्रलयस्य विशदांशान् सूचयन् २१०१ कोटि रूप्यकाणि आवश्यकानि इति गते सेप्तम्बर् सप्तमेदिनाङ्के केरलराज्यं केन्द्रसर्वकाराय पत्रं प्रैषयदासीत्। ततः आगतः केन्द्रसंघः पत्रमिदं परिगणनाविषयं नाकरोदिति मन्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *