ब्रिट्टीष् विद्याभ्याससम्प्रदायेन भारतीयशास्त्रपुरोगतिः विगणिता – वि मुरलीधरः।

आलूर् -चतुर्दशशतककालीनं ज्योतिशास्त्रज्ञं संगमग्राममाधवम्  अनुस्मरन् बहुमान्यः केन्द्रीयमन्त्री वि मुरलीधरः न्यगादीत् यत् भारतीयगणितपद्धतेः खगोलशास्त्रस्य च परम्परायां संगमग्राममधवस्य मुख्यं स्थानमस्तीति। तृशूर् जिल्लायां इरिङ्गालक्कुटा-आलूर् प्रादेशिको∫यं शास्त्रज्ञः इरिङ्ङाटप्पिल्लि नामके गृहे १३४० तमे वर्षे जन्म प्राप्तवान्। तस्य प्रशस्तज्योतिशास्त्रग्रन्थः भवति गोलवादः।  तस्य अनुस्मरणार्थम् आयोजितं सम्मेलनं समुद्घाटयन्  आलूर् श्रीनारायणमण्डपे भाषमाणः केन्द्रमन्त्री अद्यतनवर्षस्य माधवगणितपुरस्कारान्  समर्पितवान्।  सम्मेलने∫स्मिन् पूर्वतन पि.एस्.सि अध्यक्षः श्री के.एस् राधाकृष्णमहोदयः अध्यक्षपदमलंकृतवान्। कॊच्चिन् मरैन् सर्वकलाशालायाः उपकुलपतिः आलप्पाट् रामचन्द्रः, एन्.सि इन्दुचूडः, सतीशन् अविट्टत्तूर्, ए विनोदः, सुभाष् च भाषणमकुर्वन्।

 

Leave a Reply

Your email address will not be published. Required fields are marked *