अनुद्योगिता १०० शतमितं वर्धिता इति उद्योगमन्त्री।

नवदिल्ली- मोदीप्रशासनकाले अनुद्योगिता १०० प्रतिशतं वर्धितेति लोकसभायाम् उद्योगमन्त्रिणः प्रत्युत्तरम्। २०१३-१४ वर्षे ३.४ शतमितमासीत् वृत्तिहीनता। परं २०१७-१८ वर्षे षट्प्रतिशतम् अङ्किता वर्तते इति उद्योगमन्त्री सन्तोष् कुमार् गंगवार् वर्यः कोटिक्कुन्निल् सुरेष् इति सदस्याय सप्रमाणं प्रतिवचनमदात्।

२०१५-१६ वर्षे ३.७ शतमितमासीत् अनुद्योगिता। वृत्तिनिर्णयाधिकृताः तथा राष्ट्रिय स्थितिविज्ञान कार्यालयश्च युगपदायोजिते सर्वेक्षणे एव एषा अवस्था दृष्टेति मन्त्रिणः प्रत्युत्तरे सूचयति। महात्मगान्धी राष्ट्रिय ग्रामीण वृत्तिसंरक्षणयोजना, दीनदयाल् ग्रामीण कौशल योजना, दीनदयाल् अन्त्योदय योजना इत्येतैः द्वारा अधिकान् वृत्यवसरान् संस्रष्टुं सर्वकारः यतते इत्यपि मन्त्री अवदत्।

राज्यस्थासु सार्वजनीन संस्थासु बृहत् उद्योगसंस्थासु च वृत्तिलभ्यता न्यूनीभवति इति सर्वकारस्य सूचना अस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *