कविः अक्कित्तं ज्ञानपीठपुरस्कारमवाप।

नवदिल्ली- विख्यातः कैरलीकविः अक्कित्तम् अच्युतन् नम्पूतिरिवर्यः ज्ञानपीठपुरस्कारेण बहुमानितः। साहित्यमण्डलाय दत्तं समग्रं योगदानमभिलक्ष्यैव अयं पुरस्कारः। दिल्याम् आयोजिता समितिः ऐककण्ड्येनैव जेतारं निरणयत्। ११ लक्षं रूप्यकाणि सरस्वतीशिल्पं च पुरस्कारे अन्तर्भवति। पालक्काट् कुमरनल्लूर् देशस्थः अच्युतन् नम्पूतिरिः ४३ परं कृतीः रचितवान्। ९३ तमे वयस्येव अस्य पुरस्कारलाभः।

     इरुपतां नूट्टान्टिन्टे इतिहासम् इत्येेव तस्य प्रमुखा कृतिः। २०१७ तमे वर्षे पद्मश्रीपुरस्कारेणापि अयम् आदृत आसीत्। कैरलीभाषायै प्राप्तः षाष्टः पुरस्कारः भवत्ययम्।

     केन्द्र-राज्य साहित्य अक्कादमिपुरस्कारौ एषुत्तच्छन् पुरस्कारश्च अक्कित्तं वर्येण प्राप्ताः।

Leave a Reply

Your email address will not be published. Required fields are marked *