राज्यल्तरीयः विद्यालयकलोत्सवः,बृहत् ओप्पना प्रस्तूयते।

काञ्ञङ्ङाट्- केरलीय-सारवजनिकशिक्षाविभागस्य आभिमुख्ये एष्याभूखण्डस्य बृहत्तमः कलोत्सवः कासरगोड् जनपदे काञ्ञङ्ङाट् देशे आयोक्ष्यते। सप्तभाषासङ्गमभूमावस्यां अष्टाविंशतिवर्षानन्तरमेव अयं कलोत्सवः पुनरायाति।
कलोत्सवस्य उद्घाटनं नवंबर् २८ दिनाङ्के गुरुवासरे भविता। तद्दिने सांस्कृतिककार्यक्रममपि आयोक्ष्यते। तस्य भागत्वेन ओप्पना इति प्रान्तीयकलारूपस्य परिष्कृतरूपं संस्कृतभाषायां बृहत् ओप्पना नाम्नि प्रस्तूयते।
माप्पिलप्पाट्ट् इति गीतशाखायाः ईशल् आख्यं साहित्यभागं संस्कृतभाषायां रचितवान् श्रीमान् सुनिल् कुमार् कोरोत् वर्यः। कासरगोडे तच्चङ्ङाट् उच्चतरविद्यालये संस्कृताध्यापकोयं महाशयः तत्रत्याः २५० परिमिताः बालिकाः समायोज्यैव एतदर्थं सन्नह्यति। सजीवन् वेङ्ङाट् वर्यः कलारूपस्यास्य आशयमाविष्कृतवान्। निदेशनं नृत्यस्वरूपं च जुनैद् मोट्टम्मल् वर्यः समायोजयति।
विश्वे प्रप्रथमं एतत् कलारूपं कलोत्सवदिदृक्षूणाम् उत्सवाय नूनं भवेत्।

Leave a Reply

Your email address will not be published. Required fields are marked *