PRASNOTHARAM(भागः १०७) – 30-11-2019

EPISODE – 107

 

प्रश्नोत्तरम्।

 

 

 

 

  1. भारतस्य उच्चन्यायालयस्य मुख्यन्यायाधीशः कः?(क) शरत्अरविन्द बोब्डे  (ख) रञ्जन् गोगोय् (ग) दीपक् मिश्र
  2. केरलस्य उच्चन्यायालस्य  मुख्यन्यायाधीशः कः? (क) ऋषिकेश् रोय् (ख) एस् मणिकुमार्  (ग) आन्टणी डोमिनिक्
  3. भारतस्य राष्ट्रपतिः कः ? (क) वेङ्कय्य नायि़डु (ख) प्रणब् मुखर्जी (ग) रांनाथ् कोविन्दः
  4. केरलस्य राज्यपालः कः ? (क) पी सदाशिवम् (ख) आरिफ् मुहम्मद् खान् (ग) अच्युतानन्दः
  5. २०१८ तम वर्षस्य ज्ञानपीठपुरस्कारं कः प्राप्तवान् ? (क) अमिताव् घोषः  (ख) कृष्णा सोब्टी (ग) शङ्का घोषः
  6. २०१९ तम वर्षस्य एषुत्तच्छन् पुरस्कारं कः प्राप्तवान् ? (क) एम् टी वासुदेवन् नायर् (ख)एम् मुकुन्दः  (ग) आनन्दः
  7. श्रीशङ्कराचार्य संस्कृतसर्वकलाशाला कस्मिन् वर्षे समारब्धा ? (क) १९९२  (ख) १९९३  (ग)१९९४
  8. श्रीशङ्कराचार्य संस्कृतसर्वकलाशालायाः इदानींतन कुलपतिः कः ? (क) डोः आर् रामचन्द्रन् नायर् (ख) डोः जे प्रसादः (ग)डोः धर्मराज् अटाट्ट्
  9. कोषिक्कोट्तः प्रसिद्धीकृता संस्कृतमासिकी का ? (क) रसना (ख) त्रिमधुरम् (ग)सन्देशः
  10. प्रथम ३डि(3D)संस्कृतचलनचित्रं किम् ? (क) अनुरक्तिः (ख) पुण्यकोटिः (ग) सूर्यकान्तः

ഈയാഴ്ചയിലെ വിജയി

THRISHA N

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • THRISHA N
  • Sreesha Vinod
  • Dawn Jose
  • Gayathri P B
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM(भागः १०७) – 30-11-2019

  1. Thrisha N says:

    1 ശരത്ത് അരവിന്ദ് ബോബ്ഡെ
    2 എസ് മണികുമാർ
    3 രാംനാഥ് കോവിന്ദ്
    4 ആരിഫ് മുഹമ്മദ് ഖാൻ
    5 അമിതാവ് ഘോഷ്
    6 ആനന്ദ്
    7 1993
    8 ഡോ.ധർമ്മരാജ് അടാട്ട്
    9 രസനാ
    10 അനുരക്തി

Leave a Reply

Your email address will not be published. Required fields are marked *