दिल्लीनगरं वातकपूरितमभवत्। एषा अवस्था नूनं श्वासकोशं बाधते। दील्ल्यां स्वास्थ्यापातस्थितिः घोषिता।

नवदिल्ली- सर्वोच्चन्यायालयस्य निर्देशानुसारं रूपीकृतस्य परिस्थिति-मलिनीकरण-नियन्त्रण-प्राधिकरणस्य अनुदेशो/यं यत् सुरक्षापरिधिमतिक्रान्तं मलिनवायुसान्निध्यं जनानां श्वासकोशं प्रत्यक्षतया बाधते इति। अतः दिल्लीनगरे राजधानीप्रदेशेषु च स्वास्थ्यापातस्थितिः घोषिता। कासादयः रोगाः जनाने बाधेरन् इति स्वास्थ्याधिकारिणः असूचयन्।

राजधान्यां ३७ वायुनिरीक्षणकेन्द्राणि सन्ति। सर्वेष्वपि अन्तरिक्षावस्था भीतिदा अस्ति।

दिल्ली वायुप्रकोष्ठा जाता इति दिल्ली मुख्यमन्त्री अरविन्द् केजरिवाल् वर्यः अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *