जम्मू-काश्मीरे नियन्त्रणानि पूर्णतया अपाकर्तव्यानि-ऐक्यराष्ट्र-मानवाधिकारायुक्तः।

दिल्ली- जम्मू-काश्मीरस्थानि नियन्त्रणानि पूर्णतया अपाकर्तव्यानि इति ऐक्यराष्ट्रसभा-मानवाधिकारायुक्तः मिषेल् वचलेट्ट् वर्या अवदत्। यूरोपीय-संसत्सदस्यानां काश्मीर् सन्दर्शनावसरे एव तया एवं निगदितम्। तत्रत्येषु नियन्त्रणेषु सा आशङ्कामसूचयत्। अतः मानवाधिकारः तत्र संरक्षणीयः, नियन्त्रणानि पूर्णतया अपाकर्तव्यानि इति सा असन्दिग्दतया न्यगादीत्।

     काश्मीर् पुनःसंघटनानन्तरं प्रथमतया एव वैदेशिक- प्रतिनिधिसंघाय काश्मीर् सन्दर्शनानुमतिः दत्ता। यूरोपीय संसद् सदसि अङ्गभूतेषु २७ जनेषु भूरिपक्षाङ्गानि तीव्रदक्षिणपक्षाशयं वितन्वन्ति। गतदिने यानचालकान् प्रति ग्रनेट् आक्रमणं तत्र सञ्जातमासीत्। अतः बृहती सुरक्षा आसीत् तेषां सन्दर्शनसमये। तत्रत्यैः प्रतिनिधिभिः साकं ते चर्चामकुर्वन्।

     भारतीयसंसद् सदस्येभ्यो नियन्त्रणे संस्थिते वैदेशिकेभ्यो सन्दर्शनानुमतिः दत्ता इत्यतः विपक्षिदलसंघः प्रक्षोभं वितनोति। एतत् संसदं प्रति अनादर एवेति ते आक्षिपन्ति स्म।

Leave a Reply

Your email address will not be published. Required fields are marked *