अद्य दीपावलीपर्व, आराष्ट्रं पर्वसमाचरणम्।

नवदिल्ली-  अद्य आश्विनिमासीयकृष्णचतुर्दशीपर्व। दिनमेतत् दीपावलीपर्वत्वेन आचर्यन्ते भारतीयैः। दीपानां वर्णविस्मयः तथा स्फोटकानां शब्दश्च दीपावलीपर्वणः विशेषता। मधुराणामपि उत्सवः भवति दीपावलीपर्व।

दीपावलीसम्बन्धीनि ऐतिह्यानि बहूनि सन्ति। तेषु नरकासुरवधसम्बन्धि तथा श्रीरामपट्टाभिषेकसम्बन्धि च प्रमुखे भवतः। प्राग्ज्योतिषाधिपः असुरराजा आसीत् नरकासुरः। तस्य विद्रोहप्रवृत्तीः असहमानाः जनाः श्रीकृष्णं शरणं प्रापुः। श्रीकृष्णः प्राग्ज्योतिषं प्राप्य प्रथमं नरकासुरमन्त्रिणं ततः नरकासुरं च हत्वा नरकासुरस्य अन्तःपुरे बन्धनस्थाः 16001 कन्यकाः मोचयामास। भगवति मुग्धाः ताः भगवान् श्रीकृष्णः पत्नीरूपेण गृहीतवान्। एतदेव भादवतकथांशः।  एतत्स्मरणामर्थं दीपावलीपर्व आचर्यते इति प्रसिद्धिः।

सर्वेषां नववाणीसुहृदां कृते दीपावली आशंसाः।

Leave a Reply

Your email address will not be published. Required fields are marked *