PRASNOTHARAM (भागः-१०३) – 02-11-2019

EPISODE – 104

 

प्रश्नोत्तरम्।

 

 

 

  1. गङ्गालहर्याः कर्ता कः? (क) जगन्नाथपण्डितः (ख) दण्डी (ग) माघः
  2. ” वक्रोक्तिः ”  सम्प्रदायस्य आचार्यः कः ? (क) शूद्रकः  (ख) कुन्तकः  (ग) वररुचिः
  3. काव्यप्रकाशस्य कर्ता कः ? (क) आनन्दवर्धनः  (ख) अप्पय्यदीक्षितः (ग) मम्मटभट्टः 
  4. ” अजविलापः ” कस्मिन् ग्रन्थे भवति  ? (क)रघुवंशे (ख) कुमारसम्भवे (ग) शिशुपालवधे
  5.  श्रीशङ्करस्य गुरुः कः  ? (क) गोविन्दभगवत्पादः  (ख) श्रीरामकृष्णः (ग) शिवगुरुः
  6. श्रीरामकृष्णस्य गुरुः कः ? (क) तोतापुरिः (ख) पाणिनिः  (ग) पतञ्जलिः
  7. सौन्दर्यलहर्याः  कर्ता कः ? (क) श्रीनारायणगुरुः (ख) श्रीशङ्कराचार्यः (ग) चट्टम्पिस्वामी
  8. लघुपाणिनीयस्य कर्ता कः ? (क) केरलवर्मा वलियकोयित्तम्पुरान्  (ख) पाणिनिः (ग) ए आर् राजरादवर्मा
  9. बाणभट्टेन विरचितः ग्रन्थः कः ? (क) नैषधीयचरितम् (ख) कादम्बरी (ग) मृच्छकटिकम् 
  10. ” कुसुमपुरम् ” कस्य जन्मस्थानं भवति ? (क) पाणिनेः (ख) पतञ्जलेः (ग) आर्यभटस्य

ഈയാഴ്ചയിലെ വിജയി

GREESHMA FRANCIS

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Greeshma Francis
  • Divyachithran N V
  • Sreeja Murali
  • Rohan Roopesh
  • Archana Mohan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

One Response to PRASNOTHARAM (भागः-१०३) – 02-11-2019

  1. Greeshma Francis says:

    1.जगन्नाथपण्डितः
    2.कुन्तकः
    3.मम्मटभट्टः
    4.रघुवंशे
    5.गोविन्दभगवत्पादः
    6.तोतापुरिः
    7.श्रीशङ्कराचार्यः
    8.ए आर् राजरादवर्मा
    9.कादम्बरी
    10.आर्यभटस्य

Leave a Reply

Your email address will not be published. Required fields are marked *