PRASNOTHARAM (भागः १०२) – 26-10-2019

EPISODE – 102

 

प्रश्नोत्तरम्।

 

 

  1. वाग्भटेन विरचितः आयुर्वेदग्रन्थः कः ? (क) अष्टाङ्गहृदयम् (ख)चरकसंहिता  (ग) सुश्रुतसंहिता
  2. ” नभः स्पृशं दीप्तम्  ” कस्य दलस्य ध्येयवाक्यं भवति ? (क) आरक्षदलस्य (ख) जीवन् रक्षा दलस्य (ग) वायुसेनायाः
  3. उद्दण्डशास्त्रिणः प्रसिद्धा कृतिः ? (क) मयूरसन्देशः (ख) कोकिलसन्देशः (ग) मेघसन्देशः
  4. यास्काचार्येण विरचितः ग्रन्थः कः ? (क) ज्योतिषम् (ख) शिक्षा (ग) निरुक्तम्
  5. ” इदानीं त्वं गृहं गच्छ  ” अत्र अव्ययपदं किम् ? (क) इदानीम् (ख) त्वम् (ग) गृहम् 
  6. ‘ अरुन्धती ‘ कस्य पत्नी भवति ?  (क) वसिष्ठस्य (ख) विश्वामित्रस्य (ग) गौतमस्य
  7. ‘ पाञ्चजन्यं ‘ कस्य शङ्खः भवति ? (क) अर्जुनस्य (ख) भीमस्य (ग) श्रीकृष्स्य
  8. कति माहेश्वरसूत्राणि सन्ति ? (क) १२   (ख) १३ (ग) १४
  9. पालकाप्यमुनेः प्रसिद्धः ग्रन्थः कः ? (क) हस्त्यायुर्वेदः  (ख) चिकित्सामञ्जरी (ग) भूतविद्या
  10. वेदस्य हस्तमिति प्रसिद्धं वेदाङ्गं किम्  ? (क) शिक्षा (ख) कल्पम्  (ग) व्याकरणम्

ഈയാഴ്ചയിലെ വിജയി

Dr. Arun

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Dr. Arun
  • Kesavan S P
  • Anaswara Mohan
  • Divyachithran
  • Greeshma Francis
  • Archana K V
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

3 Responses to PRASNOTHARAM (भागः १०२) – 26-10-2019

  1. Sreehari. M. R says:

    उत्तमं

  2. Dr Arun says:

    അഷ്ടാംഗ ഹൃദയം
    വായുസേന
    കോകില സന്ദേശം
    നിരുക്തം
    ഇദാനീം
    വസിഷ്ഠ
    ശ്രീകൃഷ്ണൻ
    ഹസ്ത്യയുർവേദം
    14
    കല്പം

  3. GAYATRI SURESH says:

    उत्तमम्

Leave a Reply

Your email address will not be published. Required fields are marked *