विख्यातः साक्सोफोण् वादकः कद्रि गोपालनाथः दिवंगतः।

मङ्गलूरु- साक्सफोण् इति सङ्गीतोपकरणे निष्णातः कद्रि गोपाल नाथवर्यः दिवंगतः। मंगलूरुस्थे निजीयचिकित्सालये एवास्य वियोगः अभवत्। कानिचन दिनानि यावत् चिकित्सायामासीत्। अस्य पुत्रः मणिकण्ठ कद्रि संगीत निदेशको भवति।

     नागस्वरविद्वान् तानियप्पा  गङ्गाम्मा चास्य पितरौ। १९५० तमे वर्षे मंगलूरु समीपस्थे मित्तिकेरे ग्रामे आसीदस्य जन्म। बाल्ये एव सङ्गीताभ्यासे निरतः अयं मैसूरु प्रासादस्थं पटहसंघं दृष्ट्वा एव साक्सफोण् इति संगीतोपकरणे आकृष्टो जातः। एन् गोपालकृष्ण ऐय्यर् वर्यादेव अनेन साक्सफोण् वादनमभ्यसितम्।

     पाश्चात्य संगीतोपकरणं साक्सोफोण् कर्णाटकसंगीताय योग्यं कर्तुं दशकत्रयं यावद् अयमयतत। पद्मश्री पुरस्कारेण आदृत  आसीदयम्।

Leave a Reply

Your email address will not be published. Required fields are marked *