पी.टी. कुर्याक्कोस् वर्यस्य 130 तमः जन्मदिनसमारोहः कुजवासरे पावरट्ट्याम्।

पावरट्टी – आजीवं देवभाषामुपासितवान्संस्कृतपण्डितवर्यः तथा राष्ट्रिय-संस्कृत-संस्थानमिति मानितविश्वविद्यालयस्य गुरुवायूर् परिसरस्य स्थापकश्च आसीत् पी.टी. कुर्याक्कोस् मास्टर् वर्यः। तेषां महात्मनां 130 तमं जन्मदिनं मानितविश्वव्द्यालयस्य आभिमुख्ये कुजवासरे पावरट्टी देशे आचर्यते।

     केन्द्रसर्वकारस्याधीनतायां प्रवर्तमानेषु 12 संस्कृतविद्यापीठेषु प्राचीनतायां द्वितीयस्थानमस्ति पावरट्टी संस्कृतविद्यापीठस्य। 110 वर्षात् पूर्वमेव कुर्याक्कोस् वर्यः विद्यापीठमिदं स्थापयामास। पुरनाट्टुकरायां पावरट्ट्यां च प्रवर्तमानम् इदं विद्यापीठं विविधधर्मावलम्बिनां छात्राणां सरस्वतीक्षेत्रं भवति।

     हैन्दवानां वेदभाषारुपं संस्कृतमधीत्य पुनः संस्कृतपाठनार्थं विद्यालयं संस्थाप्य संस्कृतमहाकलालयरूपेणास्य परिवर्तनमपि कृत्वा अनन्तरंस केन्द्रसर्वकाराय अमुं विद्यालयं दानं कृतवानयं महात्मा। महात्मनामेषां हृदयविशालतायै आधुनिकपरम्परा श्रद्धाञ्जलिमर्पयेत्।

     कुजवासरे प्रातः अष्ट्ववादने पावरट्टी तीर्थकेन्द्रस्थे कुर्याक्कोस् समाधिस्थले पुष्पार्चना ततः नववादने पावरट्टी कुर्याक्कोस् स्मृतिभवने अधिवेशनं च आयोजितम् इति विद्यापीठसंरक्षणसमितेः अध्यक्षः तोमस् पावरट्टीवर्यः अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *