सर्वाः अपि भाषाः प्रोत्साहनीयाः, भाषाः ज्ञानवाहकाः – नियमसभा सामाजिकः वि.आर् सुनिलकुमार्।

इरिञ्ञालक्कुटा – विद्याभ्यासाजिल्लास्तरीयं संस्कृतदिनाचरणं समुद्घाटयन् कोटुङ्ङल्लूर् नगरसभावेदिकायां भाषमाणः कोटुङ्ङल्लूर् नियमसभाङ्गः वि.आर्. सुनिलकुमार् वर्यः न्यगादीत् यत् सर्वाः भाषाः पठनीयाः ताः सर्वा अपि विज्ञानवाहिन्यः सन्ति।  केरलेषु श्रीमता चट्टम्पिस्वामिना संस्कृतभाषा जनकीयं कर्तुं प्रयत्नाः कृताः इति। विद्याभ्यासजिल्लाधिकारी श्रीमति एम्.के. उषा घटनायाः अध्यक्षपदमलञ्चकार। वक्तारेषु  श्रोतृषु च विज्ञानस्य स्फुलिङ्गमुद्पादयति संस्कृतभाषेति अध्यक्षया प्रोक्तम्। केरलसर्वकारीयशिक्षाविभागस्य विशिष्टसंस्कृताधिकारी डो. टि.डी सुनीतिदेवी संस्कृतदिनसन्देशम् अयच्छत्। वि.बि माधवन् नम्पूतिरिवर्यः मुख्यप्रभाषकः आसीत्। सुप्रसिद्धः नृत्तकलाकारः डो. आर्.एल्.वि. रामकृष्णवर्यः विशिष्टातिथिरासीत्। राज्यस्तरीय-संस्कृतकौण्सिल् कार्यदर्शिः श्री सुनिल्कुमार् आशंसाभाषणमकरोत्।

     प्रमुखः संस्कृतपण्डितः कारुमात्रा विजयन् वर्यः गुरुश्रेष्ठपुरस्कारेण समादृतः। संस्कृतं विना मलयालभाषा अस्थिरहितशरीरमिव भवेदिति विजयन् महाशयः उक्तवान्। नगरसभाध्यक्षः श्री जैत्रन् वर्यः आचार्यपुरस्कारसमर्पणं निरवहत्। अध्यापनासेवनात् विरामं प्राप्ताः श्रीमति विजयमणी, श्रीमति पद्मिनी, श्रीमति देवकी, पि.एल्. चाक्कोमास्टर् वर्याः अस्मिन्  सम्मेलने समादृताः।

     विद्याभ्यासजिल्ला कौण्सिल् कार्यदर्शी श्री बिजु के.डि. सम्मेलनस्य स्वागतभाषणं कृतवान्। इ.टि टैसन् वर्यः, लक्ष्मीनारायणः, एम्.वि. दिनकरः, टि.बि.सुनिल्, सुनिल्कुमार्, टि.एस्. सजीवन्, एम्.बि. अशोक्कुमार्, पि.एस् उण्णिकृष्णन् प्रभृतयः भाषितवन्तः।

अधिकदृश्यानि

Leave a Reply

Your email address will not be published. Required fields are marked *