राज्यस्तरीयः संस्कृतदिनसमारोहः २०१९ सेप्तम्बर् १९ दिनाङ्के पालक्काट् नगरे।

पालक्काट्- भारतस्य सांस्कृतिकं मूल्यं परम्परारूपेण संक्रम्यमाणा भाषा भवति संस्कृतम्। संस्कृतम् आधारीकृत्यैव भारते प्रान्तीयभाषाः विकसिताः पल्लविताः कुसुमिताश्च अभवन्। एषा चिरपुरातना अपि नित्यनूतना भवति। अत एव समाजः अद्य संस्कृतमाधुर्यमनुभवितुं व्यग्रो/स्ति।

     संस्कृतशिक्षाविकासाय केरलराज्यसर्वकारेण बह्यः योजनाः प्रवृत्तिपथमानीताः। प्रथमकक्ष्यातःआरभ्य संस्कृतं पठितुं सौविध्यम् अद्य केरलेष्वेव विद्यते। संस्कृतदिनाचरणमपि बहोः वर्षादारभ्य समुचितरूपेण आयोज्यते सर्वकारेण।

     श्रावणपूर्णिमातिथिरेव संस्कृतदिनत्वेन आचर्यते। १९६९ तमे वर्षे यदा  एं.सी. चग्ला वर्यः केन्द्रीयमानवसंसादनमन्त्रिपदव्याम् आसीनः तदा प्रभृत्येव संस्कृतदिनाचरणस्य प्रारम्भः अभवत्। आकाशवाण्यां संस्कृतवार्ताप्रसारः संस्कृतदिनाचरणं च सममेव प्रारभत। वाजपेयी सर्वकारः २०००-०१ वर्षः संस्कृतवर्षत्वेन समाचरत्। तदा प्रभृति संसकृतदिनाचरणं संस्कृतसप्ताहाचरणरूपेण पर्यणमयत्।

     अस्य वर्षस्य राज्यस्तरीयः संस्कृतदिनसमारोहः २०१९ सेप्तम्बर् १९ दिनाङ्के पालक्काट् श्री. एं.पी. केशवप्पणिक्कर् नगरे (कृष्णकृपा सभागृहं, वटक्कन्तरा) आयोज्यते। केरल विधानसभासामाजिकस्य षाफी परम्बिल् वर्यस्य आध्यक्ष्ये पालक्काट् लोकसभासामाजिकः वी.के. श्रीकण्ठन् वर्यः अस्य उद्घाटनं विधास्यति। सार्वजनीन शिक्षा निदेशकः डो. जीवन् बाबू ऐ.ए.एस्. वर्यः स्वागतं तथा संस्कृतं विशिष्टाधिकारिणी डो. टी.डी. सुनीतीदेवी वर्या कृतज्ञतां च व्याहरिष्यति। राज्य-शैक्षिकानुसन्धान-प्रशिक्षण परिषदः निदेशकः डो.जे.प्रसाद् वर्यः संस्कृतगिनसंन्देशं विधास्यति। पण्डितसमादरणे अभिनयतिलकं श्री. पी.के.जी. नम्ब्यार्, पद्मश्री डो. पी.आर्. कृष्णकुमार्, श्री. एन्.पी. नटराजशर्मा, डो. एन्. एम्. इन्दिरा प्रभृतयः समादरिष्यन्ते।

     मध्याह्ने स्स्कृतगानमालिका, संस्कृतं ह्रस्वचलचित्राणि प्रभृतयः सांस्कृतिककार्यक्रमाः भविष्यन्ति।

 

Leave a Reply

Your email address will not be published. Required fields are marked *