हिन्दीभाषायाः प्रचारणम्- अमित्षावर्यस्य प्रस्तावना अपसरणीया इति ममता बानर्जीवर्या।

कोल्कत्ता- राष्ट्रे हिन्दीभाषायाः उपयोगः व्यापनीयः इति केन्द्रिय गृहमन्त्रिणः अमित्षा वर्यस्य प्रस्तावनां निरस्य पश्चिमवंगमुख्यमन्त्री ममता बानर्जीवर्या तथा द्राविड-मुन्नेट्टकषकम् अध्यक्षः एं.के. स्टालिन् वर्य़प्रभृतयः राजनैतिकनेतारश्च रंगमागताः।

हिन्दी दीनाचरणाय आशंसामर्पयन्ती ममता बानर्जीवर्या ट्विट्टर् द्वारा एव अमित्षा वर्यस्य वादः निराकृतवती। सर्वासां भाषाणां संस्कृतीनां च आदरः अवश्यमेव, परं मातृभाषा न विस्मर्तव्या इति सा ट्वीट्टर् मध्ये असूचयत्। एकं राष्ट्रम् एका भाषा इत्याशयं संसूच्य पूर्वं अमित्षा वर्येण ट्वीट्टर् प्रकाशिता आसीत्। तदा हिन्दी भाषायाः एव तादृशी शक्तिरस्तीत्यपि तेन सूचितमासीत्।

हिन्दी भाषाप्रचारणे बलात्कारः नानुवदनीय इति एं.के. स्टालिन् वर्यः अवदत्। एतत् राष्ट्रस्य एकतायै प्रतिबन्धः, अतः अमित्षावर्येण प्रस्तावना अपसरणीय इत्यपि स अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *