PRASNOTHARAM – 31-08-2019

EPISODE – 94

 

प्रश्नोत्तरम्।

 

 

 

  1. तेन पाठः ——।  (क) पठ्यन्ते  (ख) पठ्यते  (ग) पठ्येते
  2.  एतेन विषयः ——-। (क) स्मर्यते  (ख) स्मर्येेते  (ग) स्मर्यन्ते
  3.  ——– कथा ज्ञायते । (क) अहम्  (ख) त्वम्  (ग) मया
  4.  तया ——-दृश्यते । (क) बालकाः (ख) बालकौ (ग) बालकः
  5.  छात्रैः  —— श्रूयते । (क) कथा (ख) कथाः  (ग) कथे
  6.  ——–हस्तौ  क्षाल्येते। (क) बालकेल (ख) बालकः  (ग) बालकाः
  7. गृहिण्या तण्डुलाः ——–।(क) आनीयते  (ख) आनीयन्ते  (ग) आनीयेते
  8. छात्रेण ——-पृच्छ्यते । (क) प्रश्नाः  (ख)प्रश्नम्  (ग) प्रश्नः
  9. एताभिः कदली ——। (क) खाद्यते (ख) खाद्यन्ते (ग) खाद्येते
  10. त्वया ——दीयते । (क) स्यूतः (ख) स्यूतौ  (ग) स्यूताः

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • MAYA P R
  • Dawn Jose
  • Adidev C S
  • K R Devadas
  • Krishnakumari

“അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 31-08-2019

  1. Maya PR says:

    १ पठ्यते ।
    २ स्मर्यते ।
    ३ मया ।
    ४ बालकः ।
    ५ कथा ।
    ६ बालकेन ।
    ७ आनीयन्ते ।
    ८ प्रश्न ।
    ९ खाद्यते ।
    १० स्यूतः ।

Leave a Reply

Your email address will not be published. Required fields are marked *