भूतपूर्वः केन्द्रवित्तमन्त्री अरुण् जेय्टिलीवर्यः पञ्चत्वमापन्नः।

नवदिल्ली- वरिष्ठः भा.ज.पा. दलनेता तथा केन्द्रीयवित्तमन्त्रिचरः अरुण् जेट्लीवर्यः दिवमगात्। स ६६ वयस्कः आसीत्। नवदिल्यां एयिंस् चिकित्सालये अद्य मध्याह्ने १२.०७ वादने आसीत् अन्त्यम्। एकसप्ताहं यावत् विशिष्टोपकरणसाहाय्येन तस्य प्राणान् पर्यपालयत्। श्वसनवैषम्येण अस्मिन् मासे ९ दिनाङ्के तं एयिंस् चिकित्सालयं प्रावेशयत्। शुक्रवासरे तस्य स्वास्थ्यावस्था सङ्कीर्णा जाता इति वैद्यकीय सूचना लब्धा आसीत्।

राष्ट्रपतिः रामनाथ कोविन्द् वर्यः इतरे राजनैतिकदलनेतारश्च गतदिने चिकित्सालये तं समपश्यन्।

सर्वाः चिकित्सारीतयः विफलाऋ जाताः, पूर्णतया यन्त्रसाहाय्येनैव अस्य महात्मनः प्राणान् परिपालयतीति चिकित्सालयाधिकारिणः अद्य प्रातः सूचितवन्तः आसन्।

प्रथमे मोदीसंसदि वित्तमन्त्रिरूपेणैव अरुण् जेट्लीवर्यः श्रद्धेयः अभवत्। प्रथमं वित्तमन्त्रालयेन सह प्रतिरोधमन्त्रालयस्यापि दायित्वम् अयमेव निरवहत्। जेट्लीवर्ये वित्तमन्त्रिपदस्थे एव राष्ट्रे मुद्रानिरोधः तथा वस्तु-सेवा-करः च प्राबल्ये आनीतः असीत्। वृक्कासम्बन्धेन आमयेन गतवर्षे एयिंस् चिकित्सालये प्रवेशितः आसीत्। ततः वृक्कापरिवर्तनम् कृतमासीत्। २०१९ लोकसभा निर्वाचने स प्रत्याशी नासीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *