PRASNOTHARAM – 17-08-2019

EPISODE- 92

 

प्रश्नोत्तरम्।

 

 

 

  1. चट्टम्पिस्वामिनः जन्मदेशः कुत्र वर्तते ? (क) चेम्पषन्ति (ख) कालटी (ग) कोल्लूर्
  2. वाग्भटेन विरचितः आयुर्वेदग्रन्थः कः ? (क) चरकसंहिता (ख) अष्टाङ्गहृदयः (ग) सुश्रुतसंहिता
  3. “मनुष्यालयचन्द्रिका ” नाम ग्रन्थः कस्य शास्त्रसम्बन्धी वर्तते ? (क) गणितशास्त्रम् (ख) कृषिशास्त्रम् (ग) वास्तुशास्त्रम्
  4. लोके प्रथमः  स्थापितः विश्वविद्यालयः कः ? (क) तक्षशिला (ख) नलन्दा  (ग) काशी
  5. अरिविप्पुऱं शिवप्रतिष्ठा केन कृतमासीत् ?  (क) श्रीनारायणगुरुणा (ख) शङ्कराचार्येण  (ग) चट्टम्पिस्वामिना
  6.  कथासरित्सागरस्य कर्ता कः ? (क) बाणभट्टः  (ख) वेदव्यासः (ग) सोमदेवभट्टः
  7. केरलव्यासः कः? (क) कोटुङ्गल्लूऱ् कुञ्ञिक्कुट्टन् तम्पुराऩ् (ख) केरलवर्मा वलियकोयितम्पुरान् (ग) ए आर् राजराजवर्मा 
  8. “उवाच  “इत्यस्य लकारः कः ? (क) लङ् (ख) लुङ् (ग) लिट्
  9. “पृथिव्याम् “अत्र विभक्तिः कः ? (क) सप्तमी (ख) षष्ठी (ग) पञ्चमी
  10. “अस् ” लट् लकारे मध्यमपुरुषैकवचनम् ? (क) अस्मि  (ख) असि (ग) अस्ति

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Sajna Muhammed
  • Savitha K S
  • Dawn Jose
  • Anderson Wilson
  • Mohan Das

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

One Response to PRASNOTHARAM – 17-08-2019

  1. आदिदेव: says:

    १. कोल्लूर
    २. अष्टाटाङ्गहृदयः
    ३. वास्तुशास्त्रम्
    ४. तक्षशिला
    ५. श्रीनारायणगुरुणा
    ६. सोमदेवभट्टः
    ७. कोटुङ्गल्लूऱ् कुञ्ञिक्कुट्टन् तम्पुराऩ्
    ८. लिट्
    ९.सप्तमी
    १०. असि

Leave a Reply

Your email address will not be published. Required fields are marked *