प्रणब् मुखर्जी वर्यः भारतरत्न पुरस्कारम् अन्वगृह्णत्।

नवदिल्ली- राष्ट्रे परमोन्नतपौरपुरस्कारं भारतरत्ननामकम् अदात्। कोण्ग्रेस् दलनेता तथा राष्ट्रपतिचरः प्रणाब् मुखर्जी वर्यः राष्ट्रपतेः रामनाथकोविन्दवर्यात् पुरस्कारम् अन्वगृह्णत्। राष्ट्रपतिभवने ह्यः सायम् आयोजिते समारोहे एव पुरस्कारवितरणं सम्पन्नम्।
भा.ज.पा.दलस्य पूर्वरूपं भारतीयजनसंघ् इत्यस्य स्थापकनेता नानाजी देश्मुख्, गायकः भूपन् हसारिक इत्येतेभ्यो मरणानन्तरबहुमति रूपेण भारतरत्नपुरस्कारः कल्पितः।

पञ्चदशकपर्यन्तं कोण्ग्रेस् दलस्य नेतृत्वे विलसन् प्रणाब् मुखर्जी वर्यः २०१७ तमे वर्षे राष्ट्रपतिपदात् विरराम। तदनन्तरं स राजनैतिकक्षेत्रे सक्रियः नासीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *