तिरुवनन्तपुरात् कासरगोड् पर्यन्तम् अतिवेग रेल् सम्पर्कपथाय अनुमतिः प्राप्ता।

तिरुवनन्तपुरम् – तिरुवनन्तपुरं-कासरगोड् अतिवेग-रेल् सम्पर्कपथ-पद्धतिः साक्षात्करोति। २०२४ तमे वर्षे पद्धतिः पूर्णा भविष्यति। केरल-रेल् विकासनिगमः ६६०७९ कोटिरूप्यकाणी व्ययीकृत्यैव अस्यः पद्धतेः निर्माणं पूर्तीकरिष्यति। राज्यस्थेषु एकादश मण्डलेषु व्याप्य स्थितस्य अस्यः पथः दश निस्थानं भविता।

तिरुवनन्तपुरात् कासरगोड् पर्यन्तम् अर्धातिवेग रेल् सेवार्थं निर्दिष्ट लोहपथार्थं सिस्ट्रा संस्थया समर्पिताय साध्यतापठनावेदनाय मन्त्रिपरिषद् अङ्गीकारमदात्। ५३० कि.मी. दूरे अर्धातिवेगरेल्यानसेवार्थम् अधुना विद्यमानात् युग्मलोहमार्गात् ऋते अन्यः युग्ममार्गः इति केरलराज्यस्य विशेषसेवापट्टिकायां स्थिता पद्धतिरिति सर्वकारस्य वार्ताविज्ञप्त्यां सूचना अस्ति।
प्रतिहोरं १८० तः २०० की.मी. पर्यन्तं वेगाय युक्तः लोहमार्गः एवावश्यकः एतस्य निर्माणमेव उद्दिश्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *