मुत्तलाख् देयकं राज्यसभायामपि अङ्गीकृतम्।

नवदिल्ली- मुत्तलाख् निरोधनदेयकं राज्यसभायामङ्गीकृतम्। ८४ अङ्गानि विरुध्य ९९ अङ्गानां मतेनैव देयकं अङ्गीकृतम्। सूक्ष्मनिरीक्षणार्थं देयकं पृथक् समितेः पुरतः समर्पणीयमिति विपक्षदलानामावेदनं राज्यसभा मतदानेन निराकरोत्।

केन्द्रिय नियममन्त्री रविशङ्कर् प्रसाद् वर्यः एव देयकं राज्यसभायाः परिगणनायै समार्पयत्। लिङ्गनीतिः समत्वं मान्यता इत्यादीनि देयकस्य मुख्यांशः इति मन्त्री अवदत्। पूर्वं लोकसभया देयकम् अङ्गीकृतमासीत्। राष्ट्रपतेः हस्ताक्षरानन्तरं देयकं नियमः भविष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *