PRASNOTHARAM – 03-08-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. एते कदा गृहं ——–। (क) गमिष्यतः (ख) गमिष्यति (ग) गमिष्यन्ति
  2. श्वः वयं विद्यालयं ———। (क) गमिष्यावः  (ख) गमिष्यन्ति (ग) गमिष्यामः
  3. एताः बालिकाः अग्रिमे वर्षे विश्वविद्यालये ———–। (क) पठिष्यथ  (ख) पठिष्यन्ति (ग) पठिष्यसि
  4. अहम् अग्रिमे वर्षे विश्वविद्यालये ———-। (क) पठिष्यामि  (ख) पठिष्यसि  (ग) पठिष्यति
  5. श्वः प्रातः त्वं कदा ———–। (क) उत्थास्यति (ख) उत्थास्यामि  (ग) उत्थास्यसि
  6. ग्रीष्मकाले आम्राः  ———-। (क) फलिष्यन्ति (ख) फलिष्यति  (ग) फलिष्यतः
  7.  वसन्ते पुरातनानि पत्राणि ——–। (क) पतिष्यन्ति (ख) पतिष्यामः  (ग) पतिष्यथ
  8. वसन्ते कोकिलाः  ———-। (क) कूजिष्यतः  (ख) कूजिष्यन्ति (ग) कूजिष्यति
  9. जनाः गीतं ——–। (क) गास्यति  (ख) गास्यामि  (ग) गास्यन्ति
  10. भक्ताः कथां ——-। (क) श्रोष्यन्ति (ख) श्रोष्यतः  (ग) श्रोष्यसि

ഈയാഴ്ചയിലെ വിജയി

Sangeetha C K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sangeetha C K
  • Dawn Jose
  • Gayathri Parameswaran
  • Anoop A A
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 03-08-2019

  1. संगीता सी के says:

    1.गमिष्यन्ति
    2.गमिष्यामः
    3.पठिष्यन्ति
    4.पठिष्यामि
    5.उत्थास्यसि
    6.फलिष्यन्ति
    7.पतिष्यन्ति
    8.कूजिष्यन्ति
    9.गास्यन्ति
    10.श्रोष्यन्ति

Leave a Reply

Your email address will not be published. Required fields are marked *