PRASNOTHARAM – 06-07-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. आवां पुस्तकम् ———। (क) अपठम्  (ख) अपठाव  (ग) अपठाम
  2. वयं पत्रम्  ——–। (क) अलिखन्  (ख) अलिखत (ग) अलिखाम
  3. ते बालकाः वार्ताम् ———-। (क) अपश्यन् (ख) अपश्यत  (ग) अपश्याम
  4. ताः महिलाः भोजनम् ———। (क) अपचन्  (ख) अपचाम (ग) अपचत
  5. ह्यः अहं विद्यालयं न ———। (क) अगच्छत् (ख) अगच्छः  (ग) अगच्छम्
  6. एतौ वानरौ फलम्  ———। (क) अखादतं (ख) अखादाव (ग) अखादताम् 
  7. यूयं किं कार्यम् ———–। (क) अकुरुत (ख) अकुर्म (ग) ्अकुर्वन्
  8. आवां गीतम् ———। (क) अगायाव (ख) अगायाम  (ग) अगायतम्
  9. सः ह्यः चलचित्रम् ——-। (क) अपश्यम्  (ख) अपश्यत्  (ग) अपश्यः 
  10. अहं घृहपाठम्  ———। (क) अकरोत् (ख) अकरवम् (ग) अकरोः

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 06-07-2019

  1. Maya PR says:

    १ अपठाव ।
    २ अलिखाम ।
    ३ अपश्यन् ।
    ४ अपचन् ।
    ५ अगच्छम् ।
    ६ अखादताम् ।
    ७ अकुरुत ।
    ८ अगायाव ।
    ९ अपश्यत् ।
    १० अकरवम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *