कलाकेरलस्य महान् नष्टः, वाद्यचक्रवर्तेः आदराञ्जलयः।

अन्नमनट परमेश्वरमारार्

मध्यकेरले कलाग्रामेषु प्रमुखस्थाने अस्ति अन्नमनटा। तत्र पटिञ्जारे मारात् भवने पारुक्कुट्टिमारास्यार् तोट्टुपुरत् रामन् नायर् दम्पत्योः पुत्रत्वेन १९५२ ऋषभमासे विशाखं नक्षत्रे परमेश्वरमारार् भूजातो अभवत्। अन्नमनट वरिष्ठपरमेश्वरनमारारं कुषूर् नारायणमारार् प्रभृतीनां तिमिलवादकानां चालक्कुटि नम्पीशन् कोलमङ्गलत् नारायणन् नायर् इति मद्दळवादकयोः प्रमाणस्थे पञ्चवाद्ये एव तस्य प्रथमपरिश्रमः आसीत्।
१९७१ वर्षे केरलकलामण्डले अध्यापकः अभवत्। प्रसिद्धाना सहवर्तित्वं तं प्रसिद्धं वाद्यकलाकारमकारयत्ष

केरलस्थेषु प्रसिद्धेषु मन्दिरेषु तस्य पञ्चवाद्यवादनमभवत्। विदेशेष्वपि स पञ्चवाद्यं अवातरत्।

Leave a Reply

Your email address will not be published. Required fields are marked *