ज्ञानपीठजेता गिरीष् कर्णाट् वर्यः दिवंगतः।

बंगलूरु- विख्यातः साहित्यकारः ज्ञानपीठजेता च गिरीष् कर्णाट् वर्यः दिवङ्गतः। स ८१ वयस्कः आसीत्। बङ्गलूरुस्थे स्वकीये गृहे सोमवासरे प्रातः आसीदन्त्यम्। वार्धक्यसहजेन आमयेन बहुकालं चिकित्सायामासीत्।

     १९८८-९३ कालघट्टे केन्द्रीय साहित्य अक्कादम्याः अध्यक्षः आसीत्। पद्मश्री पद्मभूषण् पुरस्काराभ्यामपि स बहुमानितः। कर्णाटक-राज्य-नाटक अकादम्याः अध्यक्षपदवीमपि अनेन अलङ्कृतः। पुरोगमन-राजनैतिकता तस्य रचनायां प्रतिफलितः आसीत्।

     १९३८ मेय १९ तमे दिनाङ्के महाराष्ट्रराज्ये मथेरान् स्थले स भूजातः। आङ्गल-मराठी भाषयोः शिक्षां प्राप्तोपि स कन्नटभाषायां मुख्यतया साहित्यरचनामकरोत्।

     संस्कार इति कन्नटचलचित्रार्थं पटकथा अनेन रचिता। तस्मिन् चित्रे नायकश्चासीदयम्। वंशवृक्ष इति चलचित्रस्य निदेशकोप्यासीदयम्।

Leave a Reply

Your email address will not be published. Required fields are marked *