महात्मागान्धी सर्वकलाशालायाः कुलपतिपदे डो. साबु तोमस् वर्यः नियुक्तः।

कोट्टयम्- महात्मागान्धी सर्वकलाशालायाः कुलपतिपदे  राज्यपालः तत्रत्योपकुलपतिं डो. साबू तोमस् वर्यं न्ययुङ्क्त। चतुर्वर्षपरिमितोयं नियोगः। साबू तोमस् वर्यः तत्रैव उपकुलपतेः कर्म निर्वहन् सः डो.बाबू सेबास्ट्यन् वर्यस्य विरामानन्तरं कुलपतेः अतिरिक्तपदवीं निरूढः आसीत्।

     गोरख्पूर् ऐ.ऐ.टी.तः विद्यावारिधिबिरुदं सम्पाद्य अयं १९८७ तमे वर्षे सर्वकलाशालायाम् अध्यापको अभवत्। पोलिमर् केमिस्ट्री विषये शास्त्रज्ञः अयं राष्ट्रे अस्मिन् विषये पञ्चमः पण्डितः अस्ति। अपि च कोच्ची शास्त्र-साङ्केतिक सर्वकलाशालातः अयं तान्त्रिकबिरुदमपि सम्पादितवान्। बहवः ग्रन्थाः अपि अयं व्यरचयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *