PRASNOTHARAM – 03-06-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” युष्मत् “शब्दस्य तृतीया एकवचनम् किम्? (क) ्त्वया (ख) त्वाम् (ग) तव
  2. आयुर्वेदग्रन्थः ———। (क) पञ्चतन्त्रम् (ख) चरकसंहिता (ग) अर्थशास्त्रम् 
  3. ” मात्रा ” इति रूपस्य विभक्तिः कः ? (क) तृतीया (ख) चतुर्थी  (ग) पञ्चमी
  4. ” अस् ” धातोः लट् प्रथमपुरुष द्विवचनरूपं किम् ? (क) अस्ति  (ख) स्थः   (ग) सन्ति
  5. संस्कारवाहिनी इति प्रसिद्धा केरलीयनदी———–। (क) पम्पा (ख) पेरियार्  (ग) निला   
  6. सुमेरुपर्वतस्य वर्णनया समारब्धम् काव्यं किम् ? (क) रघुवंशम् (ख) श्रीकृष्णविलासम्  (ग) कुमारसम्भवम्
  7. केरलकालिदासः इति प्रसिद्धः कः ? (क) वल्लत्तोल्  (ख) ए आर् राजराजवर्मा (ग) केरलवर्मा वलियकोयित्तम्पुरान्
  8. अद्य शनिवासरः चेत् परश्वः कः वासरः ? (क) सोमवासरः  (ख) मङ्गलवासरः  (ग) बुधवासरः
  9. ३० इ्त्यस्य संस्कृतपदं किम् ? (क) विंशतिः (ख) त्रिंशत्  (ग) चत्वारिंशत्
  10. सांख्यदर्शनस्य उपज्ञाता कः?(क) कणादः  (ख) जैमिनिः (ग) कपिलः

ശരിയുത്തരങ്ങള്‍

  1. त्वया
  2. चरकसंहिता
  3. तृतीया
  4. स्तः
  5. निला
  6. श्रीकृष्णविलासम्
  7. केरलवर्मा वलियकोयित्तम्पुरान्
  8. सोमवासरः
  9. त्रिंशत्
  10. कपिलः

ഈയാഴ്ചയിലെ വിജയി

Sreejith K (9 ശരിയുത്തരങ്ങള്‍)

“അഭിനന്ദനങ്ങള്‍”

Leave a Reply

Your email address will not be published. Required fields are marked *