PRASNOTHARAM- 25-05-2019

 

प्रश्नोत्तरम्।

 

Last date: 25-05-2019

 

 

  1. वेदाङ्गेषु मुखं ——- स्मृतम्।(क) शिक्षा (ख) व्याकरणम्  (ग) कल्पम्
  2. पाणिनेः महाकाव्यं किम्? (क) जाम्बवतीजयम् (ख)बालचरितम् (ग) स्वर्गारोहणम्
  3. गीतं कस्मिन् वेदे अन्तर्भवति?(क) ऋग्वेदे (ख) अथर्ववेदे (ग) सामवेदे
  4. गच्छति पुरः शरीरं धावति पश्चादस्थितं———।(क) हरिणः  (ख) चेतः  (ग) वायुः
  5. म्रभ्नैर्याणां त्रयेण त्रिभिनियतियुता——–। (क)स्रग्धरा  (ख)अनुष्टुप् (ग) मन्दाक्रान्ता
  6. इन्द्रस्य सारथिः  ——। (क) माधवः (ख) शाण्डिल्यः (ग) मातलिः
  7. शक्तिभद्रस्य देशः कुत्र ? (क) काश्मीरः (ख) कर्णाटकः  (ग) केरलम्
  8. मालविकाग्निमित्रस्य प्रणेता कः?(क) कालिदासः (ख)शूद्रकः (ग) भासः
  9. किरातार्जुनीयमहाकाव्ये कति सर्गाः सम्ति? (क) १६  (ख) १७  (ग) १८
  10. ——मेघे  गतं वयः । (क) माघे  (ख) नैषधे (ग) रघुवंशे

ശരിയുത്തരങ്ങള്‍

  1.  (ഖ) വ്യാകരണം
  2. (ക) ജാംബവതീജയം
  3. (ഗ) സാമവേദേ
  4. (ഖ) ചേതഃ
  5. (ക) സ്രഗ്ധരാ
  6. (ഗ) മാതലിഃ
  7. (ഗ) കേരളം
  8. (ക) കാളിദാസഃ
  9. (ഗ) 18
  10. (ക) മാഘേ

ഈയാഴ്ചയിലെ വിജയി

ANJANA M S (7ശരിയുത്തരം)

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

Leave a Reply

Your email address will not be published. Required fields are marked *