अद्य पूरमहोत्सवः। तृशूर् नगरं पूरलहर्यां निमग्नम्।

तृशूर्-  इतः परं ३० होराः अविरामं पूरप्रयाणाय भवन्ति। सोमवासरे प्रातरारभ्य कुजवासरे मध्याह्नं यावत् सर्वे पन्थाः विश्वस्य अपूर्वसौन्दर्यसंगमस्थलाः जायन्ते। रविवासरे पूरविलम्बरस्य अलङ्कारप्रदर्शनस्य च समये स्वयमानन्दनिर्वृतिम् अनुभवितुं जनसहस्राणि आगतानि। तेक्किन्काट् स्थले आरोग्यपरिशोधनानन्तरं करिवरान् पङ्क्तौ विन्यस्य प्रादर्शयत्। एतत् हस्तिप्रेमिणां आस्वाद्यकरमभवत्। रात्रौ दीपालङ्कारद्युतिना क्षेत्रगोपुराणि प्रदक्षिणपथं स्वप्ननगरीमकुर्वन्।

     मेषमासे पूर्वाषाढनक्षत्रे प्रसिद्धं तृशूर् पूरमाचरति। अष्टघटकदेशानां पुराघोषः पूरनगरम् आवेशोज्वलं कारयति। पारमेक्काव् देवस्थानं तथा तिरुवम्पाटिदेवस्थानं च पूरनगरे करिवरान् मुखामुखं विन्यस्य छत्रपरिवर्तनादीन् आचारान् निर्वक्ष्यतः। अन्ते पटह-स्फोटकादीनां ध्वनिना साकं पूराघोषस्य समापनं च भवति। विश्वप्रसिद्धमिमं पूराघोषं साक्षात्कर्तुं देशविदेशेभ्यः सहस्रपरिमिताः जनाः तृशूर्नगरं सम्प्राप्ताः सन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *