उपजीवनोपकरस्य ऋणशेषं मेय् १५ दिनाङ्कात् प्रभृति दास्यति।- वित्तमन्त्री।

तिरुवनन्तपुरम्- सर्वकारीणकर्मकरेभ्यः अध्यापकेभ्यश्च देयः उपजावनोपकर-ऋणशेषः धनरूपेणैव दीयते इति सर्वकारस्य वाग्दानं पालयति। आगामिनि १५ दिनाङ्कात् प्रभृति दिनत्रयेण वेतनवितरणक्रमेण ऋणशेषं धनरूपेणैव दास्यति। एतदर्थं ११०० कोटिरूप्यकाणि आवश्यकानि।

वृत्तिविरतानां क्षामाश्वास-ऋणशेषः धनरूपेणैव तेषां भर्तिकायां निक्षिप्तः। एतदर्थं ६०३ कोटिरूप्यकाणि व्ययीकृतानि।

२०१८ जनुवरि १ तः ऋणशेषं प्राप्तः २ शतमितं तथा जूलै तः ऋणशेषं प्राप्ताः ३ शतमितं च उपजीवनोपकरं एप्रिल् मासे वेतनेन सहैव अदात्। तयोः ऋणशेष एवाधुना धनरूपेणैव दीयते।

लोकसभानिर्वाचनस्य भूमिकायां विभवसमाहरणे केन्द्रसर्वकारेण कानिचन नियन्त्रणानि आनीतानि। अतः अस्य वितरणार्थं १५ दिनानि अतीतानि। अनेन ऋणशेष धनरूपेणैव दीयते इति सर्वकारस्य धनादेशनिर्देशः पालितः।

Leave a Reply

Your email address will not be published. Required fields are marked *