PRASNOTHARAM – 11-05-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. कृष्णस्य समीपम्। (क) कृष्णसमीपम्  (ख) सहकृष्णम् (ग) उपकृष्णम्
  2. ——— सङ्कल्पकम् ।(क) मनः (ख) हृदयः (ग) बुद्धिः
  3.  वायवः  ——। (क) पञ्च  (ख) चत्वारः  (ग) त्रीणि
  4. वेदाङ्गानि ——-। (क) पञ्च  (ख) षड्  (ग) सप्त
  5. रूपरहितस्पर्शवान् ——–।(क) जलम् (ख) आकाशः  (ग) वायुः
  6. ” मृच्छकटिकम्  ” इति नाटके नायकः कः? (क) चारुदत्तः  (ख) उदयनः (ग) चाणक्यः
  7. ” शरीरमाद्यं खलु धर्मसाधनम्  ” कस्मिन् काव्ये एवमुक्तम् ? (क) रघुवंशे (ख) किरातार्जुनीये (ग) कुमारसम्भवे
  8. बृहत्कथायाः प्रणेता कः ? (क) गुणाढ्यः (ख) सुबन्धुः  (ग) बाणभट्टः
  9. वैशेषिकदर्शनम् । (क) जैमिनिः  (ख) कणादः  (ग) कपिलः
  10. शकुन्तलायाः माता का ? (क) मेनका (ख) गौतमी (ग) पार्वती

ഈയാഴ്ചയിലെ വിജയി

Amrutha C J

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Amrutha C J
  • Anumol C J
  • Adwaith C S
  • Sithara Alappuzha
  • Sreeja Mumbai
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 11-05-2019

  1. Amrutha C J says:

    1. (ग) उपकृष्णम्
    २. (क) मनः
    ३. (क) पञ्च
    ४. (ख) षड्
    ५. (ग) वायुः
    ६. (क) चारुदत्तः
    ७. (ग) कुमारसम्भवे
    ८. (क) गुणाढ्यः
    ९. (ख) कणादः
    १०. (क) मेनका

Leave a Reply

Your email address will not be published. Required fields are marked *