PRASNOTHARAM – 04-05-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. वेणीसंहारम्। (क) द्रौपदी  (ख) गान्धारी (ग) सीता
  2. ” दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ” कस्य वचनम् ? (क) अर्जुनस्य  (ख) भीमस्य (ग) कर्णस्य
  3. नागानन्दस्य कर्ता ——। (क) श्रीहर्षः (ख) विशाखदत्तः (ग) भवभूतिः
  4. किरातार्जुनीये किरातः कः? (क) नारदः (ख) शिवः (ग) अर्जुनः
  5. शिशुपालवधे कति सर्गाः सन्ति ? (क) १८  (ख) १९ (ग) २०
  6. अभिज्ञानशाकुन्तले अभिज्ञानं किम् ? (क) माला (ख) कङ्कणम्  (ग) अङ्गुलीयकम्
  7.  ———- उच्छिष्टं जगत्सर्वम् ।(क) बाणस्य (ख) भारवेः (ग) पाणिनेः
  8. नारिकेलफलसम्मितं वचः कस्य ? (क) भासस्य (ख) भारवेः (ग) व्यासस्य
  9. शिशुपालवधं केन सम्बद्धम् ? (क) महाभारतेन (ख) रामायणेन  (ग) शिवपुराणेन
  10. रूपकाणि —–। (क) अष्ट    (ख) नव  (ग) दश

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • ADIDEV C S
  • Ranjitha Karakkada
  • Aswin V S
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 04-05-2019

  1. Adidev C S says:

    1. द्रौपदी
    2.कर्णस्य
    3.श्रीहर्षः
    4.शिवः
    5.२०
    6.अङ्गुलीयकम्
    7.बाणस्य
    8.भारवेः
    9.महाभारतम्
    10.दश

Leave a Reply

Your email address will not be published. Required fields are marked *